B 118-3 = A 300-10 Kulamuktikallolinī
Manuscript culture infobox
Filmed in: B 118/3
Title: Kulamuktikallolinī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. B 118/3 = A 300/10
Inventory No. New = 36499
Title Kulamuktikallolinī
Remarks
Author Ādyānanda; disciple of Navamī Siṃha Amātya
Subject Śiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 33.5 x 16.5 cm
Binding Hole(s)
Folios 324
Lines per Folio 11
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ku. ka. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/1940
Manuscript Features
Fol. 158 is missing or is not microfilmed.
Few folios are out of focus.
There are two exposures of fols. 53v–54r.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
namāmaḥ sadānandarūpām anādyām
agotrāṃ ca gotrāvatārāṃ sunandyaṃ ||
sugotrodbhavāṃ bhāsamānāṃ bhabādhau
nṛṇāṃ tāriṇīṃ tārasargām anindyāṃ ||
vaṃde śrīgurupādukāṃ paśupatiṃ guhya(!)śvarīṃ pīṭhagām ||
brahmāviṣṇumaheśasavyacaraṇāṃ śrīkālikāṃ cinmayīṃ ||
ajñānadhanadāhinīṃ trijagatāṃ bhaktyaikagamyāṃ parām
aṣṭaiśvaryyanidānadānadapadāṃ bhaktyaikakalpadrumāṃ ||
śrīnepālapater amātyanavamīsiṃho guruṇā mukhāt
jñātvā kailikavāmadakṣiṇamataṃ taṃtrādiśailodbhavāṃ ||
śrīkālīkulamuktiśabdaparataḥ kallolinīṃ nirmalāṃ ||
dīkṣāni puraskṛtyādilaharī[ṃ] ramyā[ṃ] tanoti tv ayaṃ<ref>pāda d is hypo metrical</ref>
ādyānaṃdana ity eva khyātānāmā guror mukhāt ||
bhakyudrekād arpaṇāyāṃ caṃcalatvaṃ vrajāmy ahaṃ || ||
kūlacūḍāmaṇau śrīhbairava uvāca
asaṃkhyā tripurā devī asaṃkhyā tā ca kālikā ||
vāgīśvarī tathāsaṃkhyā tathā tadvat kulākulā || (fol. 1v1–6)
End
anena saṃhared †vidhi† jagatām ekakāraṇaṃ ||
tasmād yatnena vibudhaiḥ ātmajñānaṃ samabhyaset || ||
yām īśo harir abjayo niramarā rākāpatis tacchira[s]
sthāpy apy agnir aha⟨ṣ⟩[r]patir nna paramām ādyaṃtamadhyātigāṃ ||
yā cānadamayī hṛṣīkagahanā prāviṣkṛtā dhīndriyai[r]
ggrvājñām anumanyamānahṛdayais tasyai bhavatyai namaḥ || ||
kallolinībalitabodhasahasrapatra-
prodyanmadhukramagakaulikasaṃ⟨ha⟩[gha]bhṛṃgā ||
varggārthinaḥ sarabhasaṃ prapibaṃtu nityaṃ
gurvaṃghripadmabhajanāt tad apīha labhyaṃ || || (fol. 325r11–325v3)
<references/>
Colophon
iti śrī-ādyānandaviracitāṃ kulamuktikallolinyāṃ dvāviṃśatitamaḥ paṭalaḥ samāpta⟨ṃ⟩[ḥ] || || śubham || granthasaṃkhyā 10400 (fol. 325v3–4)
Microfilm Details
Reel No. B 118/2
Date of Filming 07-10-1971
Exposures 329
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 11-08-2011
Bibliography