B 118-3 = A 300-10 Kulamuktikallolinī

Manuscript culture infobox

Filmed in: B 118/3
Title: Kulamuktikallolinī
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. B 118/3 = A 300/10

Inventory No. New = 36499

Title Kulamuktikallolinī

Remarks

Author Ādyānanda; disciple of Navamī Siṃha Amātya

Subject Śiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.5 x 16.5 cm

Binding Hole(s)

Folios 324

Lines per Folio 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ku. ka. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1940

Manuscript Features

Fol. 158 is missing or is not microfilmed.

Few folios are out of focus.

There are two exposures of fols. 53v–54r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

namāmaḥ sadānandarūpām anādyām

agotrāṃ ca gotrāvatārāṃ sunandyaṃ ||

sugotrodbhavāṃ bhāsamānāṃ bhabādhau

nṛṇāṃ tāriṇīṃ tārasargām anindyāṃ ||

vaṃde śrīgurupādukāṃ paśupatiṃ guhya(!)śvarīṃ pīṭhagām ||

brahmāviṣṇumaheśasavyacaraṇāṃ śrīkālikāṃ cinmayīṃ ||

ajñānadhanadāhinīṃ trijagatāṃ bhaktyaikagamyāṃ parām

aṣṭaiśvaryyanidānadānadapadāṃ bhaktyaikakalpadrumāṃ ||

śrīnepālapater amātyanavamīsiṃho guruṇā mukhāt

jñātvā kailikavāmadakṣiṇamataṃ taṃtrādiśailodbhavāṃ ||

śrīkālīkulamuktiśabdaparataḥ kallolinīṃ nirmalāṃ ||

dīkṣāni puraskṛtyādilaharī[ṃ] ramyā[ṃ] tanoti tv ayaṃ<ref>pāda d is hypo metrical</ref>

ādyānaṃdana ity eva khyātānāmā guror mukhāt ||

bhakyudrekād arpaṇāyāṃ caṃcalatvaṃ vrajāmy ahaṃ || ||

kūlacūḍāmaṇau śrīhbairava uvāca

asaṃkhyā tripurā devī asaṃkhyā tā ca kālikā ||

vāgīśvarī tathāsaṃkhyā tathā tadvat kulākulā || (fol. 1v1–6)


End

anena saṃhared †vidhi† jagatām ekakāraṇaṃ ||

tasmād yatnena vibudhaiḥ ātmajñānaṃ samabhyaset || ||

yām īśo harir abjayo niramarā rākāpatis tacchira[s]

sthāpy apy agnir aha⟨ṣ⟩[r]patir nna paramām ādyaṃtamadhyātigāṃ ||

yā cānadamayī hṛṣīkagahanā prāviṣkṛtā dhīndriyai[r]

ggrvājñām anumanyamānahṛdayais tasyai bhavatyai namaḥ || ||

kallolinībalitabodhasahasrapatra-

prodyanmadhukramagakaulikasaṃ⟨ha⟩[gha]bhṛṃgā ||

varggārthinaḥ sarabhasaṃ prapibaṃtu nityaṃ

gurvaṃghripadmabhajanāt tad apīha labhyaṃ || || (fol. 325r11–325v3)


<references/>

Colophon

iti śrī-ādyānandaviracitāṃ kulamuktikallolinyāṃ dvāviṃśatitamaḥ paṭalaḥ samāpta⟨ṃ⟩[ḥ] || || śubham || granthasaṃkhyā 10400 (fol. 325v3–4)

Microfilm Details

Reel No. B 118/2

Date of Filming 07-10-1971

Exposures 329

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 11-08-2011

Bibliography